Original

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ॥ १२ ॥

Segmented

दर्शने राक्षस-इन्द्रस्य दुर्लभे तद् इदम् मया वनम् राक्षस-राजस्य दर्शन-अर्थे विनाशितम्

Analysis

Word Lemma Parse
दर्शने दर्शन pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दुर्लभे दुर्लभ pos=a,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वनम् वन pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
दर्शन दर्शन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part