Original

धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।जातिरेव मम त्वेषा वानरोऽहमिहागतः ॥ ११ ॥

Segmented

धनदेन न मे सख्यम् विष्णुना न अस्मि चोदितः जातिः एव मम तु एषा वानरो ऽहम् इह आगतः

Analysis

Word Lemma Parse
धनदेन धनद pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
जातिः जाति pos=n,g=f,c=1,n=s
एव एव pos=i
मम मद् pos=n,g=,c=6,n=s
तु तु pos=i
एषा एतद् pos=n,g=f,c=1,n=s
वानरो वानर pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part