Original

एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम् ।अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ॥ १० ॥

Segmented

एवम् उक्तो हरि-वरः तदा रक्षः-गण-ईश्वरम् अब्रवीत् न अस्मि शक्रस्य यमस्य वरुणस्य वा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शक्रस्य शक्र pos=n,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
वा वा pos=i