Original

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।रोषेण महताविष्टो रावणो लोकरावणः ॥ १ ॥

Segmented

तम् उद्वीक्ष्य महा-बाहुः पिङ्ग-अक्षम् पुरतः स्थितम् रोषेण महत् इष्टः रावणो लोक-रावणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पिङ्ग पिङ्ग pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
पुरतः पुरतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
रोषेण रोष pos=n,g=m,c=3,n=s
महत् महत् pos=a,g=m,c=2,n=d
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
रावणः रावण pos=a,g=m,c=1,n=s