Original

इदं हि दृष्ट्वा मतिमन्महद्बलं कपेः प्रभावं च पराक्रमं च ।त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ ९ ॥

Segmented

इदम् हि दृष्ट्वा मतिमत् महत् बलम् कपेः प्रभावम् च पराक्रमम् च त्वम् आत्मनः च अपि समीक्ष्य सारम् कुरुष्व वेगम् स्व-बल-अनुरूपम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
मतिमत् मतिमत् pos=a,g=m,c=8,n=s
महत् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
कपेः कपि pos=n,g=m,c=6,n=s
प्रभावम् प्रभाव pos=n,g=m,c=2,n=s
pos=i
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
समीक्ष्य समीक्ष् pos=vi
सारम् सार pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
वेगम् वेग pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
बल बल pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s