Original

सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ।न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ८ ॥

Segmented

सहोदरः ते दयितः कुमारो अक्षः च सूदितः न तु तेषु एव मे सारो यः त्वे अरि-निषूदनैः

Analysis

Word Lemma Parse
सहोदरः सहोदर pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दयितः दयित pos=a,g=m,c=1,n=s
कुमारो कुमार pos=n,g=m,c=1,n=s
अक्षः अक्ष pos=n,g=m,c=1,n=s
pos=i
सूदितः सूदय् pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
तेषु तद् pos=n,g=m,c=7,n=p
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
सारो सार pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
अरि अरि pos=n,comp=y
निषूदनैः निषूदन pos=n,g=m,c=8,n=s