Original

ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगे ।न त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥ ६ ॥

Segmented

मे अनुरूपम् तपसो बलम् च ते पराक्रमः च अस्त्र-बलम् च संयुगे न त्वाम् समासाद्य रण-अवमर्दे मनः श्रमम् गच्छति निश्चित-अर्थम्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
pos=i
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
रण रण pos=n,comp=y
अवमर्दे अवमर्द pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=1,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
निश्चित निश्चि pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=1,n=s