Original

यथाक्रमं तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ ।निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि ॥ ५९ ॥

Segmented

यथाक्रमम् तैः स कपिः च पृष्टः कार्य-अर्थम् अर्थस्य च मूलम् आदौ निवेदयामास हरि-ईश्वरस्य दूतः सकाशाद् अहम् आगतो ऽस्मि

Analysis

Word Lemma Parse
यथाक्रमम् यथाक्रमम् pos=i
तैः तद् pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
pos=i
मूलम् मूल pos=n,g=n,c=2,n=s
आदौ आदि pos=n,g=m,c=7,n=s
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
दूतः दूत pos=n,g=m,c=1,n=s
सकाशाद् सकाश pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat