Original

स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य ।अथोपविष्टान्कुलशीलवृद्धान्समादिशत्तं प्रति मन्त्रमुख्यान् ॥ ५८ ॥

Segmented

स रोष-संवर्तय्-ताम्र-दृष्टिः दशाननः तम् कपिम् अन्ववेक्ष्य अथ उपविष्टान् कुल-शील-वृद्धान् समादिशत् तम् प्रति मन्त्र-मुख्यान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोष रोष pos=n,comp=y
संवर्तय् संवर्तय् pos=va,comp=y,f=part
ताम्र ताम्र pos=a,comp=y
दृष्टिः दृष्टि pos=n,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
अथ अथ pos=i
उपविष्टान् उपविश् pos=va,g=m,c=2,n=p,f=part
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
समादिशत् समादिस् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
मन्त्र मन्त्र pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p