Original

अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले ।ददर्श राज्ञः परिचारवृद्धान्गृहं महारत्नविभूषितं च ॥ ५५ ॥

Segmented

अतीत्य मार्गम् सहसा महात्मा स तत्र रक्षः-अधिप-पाद-मूले ददर्श राज्ञः परिचार-वृद्धान् गृहम् महा-रत्न-विभूषितम् च

Analysis

Word Lemma Parse
अतीत्य अती pos=vi
मार्गम् मार्ग pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
रक्षः रक्षस् pos=n,comp=y
अधिप अधिप pos=n,comp=y
पाद पाद pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
राज्ञः राजन् pos=n,g=m,c=6,n=s
परिचार परिचार pos=n,comp=y
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
गृहम् गृह pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
pos=i