Original

हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे ।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन् ॥ ५४ ॥

Segmented

हन्यताम् दह्यताम् वा अपि भक्ष्यताम् इति च अपरे राक्षसाः तत्र संक्रुद्धाः परस्परम् अथ अब्रुवन्

Analysis

Word Lemma Parse
हन्यताम् हन् pos=v,p=3,n=s,l=lot
दह्यताम् दह् pos=v,p=3,n=s,l=lot
वा वा pos=i
अपि अपि pos=i
भक्ष्यताम् भक्ष् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan