Original

कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः ।इति राक्षसवीराणां तत्र संजज्ञिरे कथाः ॥ ५३ ॥

Segmented

को ऽयम् कस्य कुतो वा अपि किम् कार्यम् को व्यपाश्रयः इति राक्षस-वीराणाम् तत्र संजज्ञिरे कथाः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
कुतो कुतस् pos=i
वा वा pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
को pos=n,g=m,c=1,n=s
व्यपाश्रयः व्यपाश्रय pos=n,g=m,c=1,n=s
इति इति pos=i
राक्षस राक्षस pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
संजज्ञिरे संजन् pos=v,p=3,n=p,l=lit
कथाः कथा pos=n,g=f,c=1,n=p