Original

तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम् ।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ ५२ ॥

Segmented

तम् मत्तम् इव मातङ्गम् बद्धम् कपि-वर-उत्तमम् राक्षसा राक्षस-इन्द्राय रावणाय न्यवेदयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
कपि कपि pos=n,comp=y
वर वर pos=a,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
रावणाय रावण pos=n,g=m,c=4,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan