Original

अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः ।व्यदर्शयत्तत्र महाबलं तं हरिप्रवीरं सगणाय राज्ञे ॥ ५१ ॥

Segmented

अथ इन्द्रजित् तम् प्रसमीक्ष्य मुक्तम् अस्त्रेण बद्धम् द्रुम-चीर-सूत्रैः व्यदर्शयत् तत्र महा-बलम् तम् हरि-प्रवीरम् स गणाय राज्ञे

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
द्रुम द्रुम pos=n,comp=y
चीर चीर pos=n,comp=y
सूत्रैः सूत्र pos=n,g=n,c=3,n=p
व्यदर्शयत् विदर्शय् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
हरि हरि pos=n,comp=y
प्रवीरम् प्रवीर pos=n,g=m,c=2,n=s
pos=i
गणाय गण pos=n,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s