Original

हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः ।समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः ॥ ५० ॥

Segmented

हन्यमानः ततस् क्रूरै काष्ठ-मुष्टिभिः समीपम् राक्षस-इन्द्रस्य प्राकृष्यत स वानरः

Analysis

Word Lemma Parse
हन्यमानः हन् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
क्रूरै राक्षस pos=n,g=m,c=3,n=p
काष्ठ काष्ठ pos=n,comp=y
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
समीपम् समीप pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
प्राकृष्यत प्रकृष् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s