Original

न तेऽस्त्यशक्यं समरेषु कर्मणा न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे ।न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै न वेद यस्तेऽस्त्रबलं बलं च ते ॥ ५ ॥

Segmented

न ते अस्ति अशक्यम् समरेषु कर्मणा न ते अस्ति अकार्यम् मति-पूर्व-मन्त्रणे न सो ऽस्ति कश्चित् त्रिषु संग्रहेषु वै न वेद यः ते अस्त्र-बलम् बलम् च ते

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=4,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अशक्यम् अशक्य pos=a,g=n,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अकार्यम् अकार्य pos=a,g=n,c=1,n=s
मति मति pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
मन्त्रणे मन्त्रण pos=n,g=n,c=7,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
संग्रहेषु संग्रह pos=n,g=m,c=7,n=p
वै वै pos=i
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s