Original

अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते ।कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः ॥ ४९ ॥

Segmented

अस्त्रेण हनुमन्त् मुक्तः न आत्मानम् अवबुध्यते कृष्यमाणः तु रक्षोभिः तैः च बन्धैः निपीडितः

Analysis

Word Lemma Parse
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
कृष्यमाणः कृष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
pos=i
बन्धैः बन्ध pos=n,g=m,c=3,n=p
निपीडितः निपीडय् pos=va,g=m,c=1,n=s,f=part