Original

अहो महत्कर्म कृतं निरर्थकं न राक्षसैर्मन्त्रगतिर्विमृष्टा ।पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिताः स्म सर्वे ॥ ४८ ॥

Segmented

अहो महत् कर्म कृतम् निरर्थकम् न राक्षसैः मन्त्र-गतिः विमृष्टा पुनः च न अस्त्रे विहते ऽस्त्रम् अन्यत् प्रवर्तते संशयिताः स्म सर्वे

Analysis

Word Lemma Parse
अहो अहर् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
निरर्थकम् निरर्थक pos=a,g=n,c=1,n=s
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
मन्त्र मन्त्र pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
विमृष्टा विमृश् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
pos=i
pos=i
अस्त्रे अस्त्र pos=n,g=m,c=7,n=s
विहते विहन् pos=va,g=m,c=7,n=s,f=part
ऽस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
संशयिताः संशयित pos=a,g=m,c=1,n=p
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p