Original

अथेन्द्रजित्तं द्रुमचीरबन्धं विचार्य वीरः कपिसत्तमं तम् ।विमुक्तमस्त्रेण जगाम चिन्तामन्येन बद्धो ह्यनुवर्ततेऽस्त्रम् ॥ ४७ ॥

Segmented

अथ इन्द्रजित् तम् द्रुम-चीर-बन्धम् विचार्य वीरः कपि-सत्तमम् तम् विमुक्तम् अस्त्रेण जगाम चिन्ताम् अन्येन बद्धो हि अनुवर्तते ऽस्त्रम्

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
द्रुम द्रुम pos=n,comp=y
चीर चीर pos=n,comp=y
बन्धम् बन्ध pos=n,g=m,c=2,n=s
विचार्य विचारय् pos=vi
वीरः वीर pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विमुक्तम् विमुच् pos=va,g=n,c=1,n=s,f=part
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s