Original

स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् ।अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते ॥ ४६ ॥

Segmented

स बद्धः तेन वल्केन विमुक्तो ऽस्त्रेण वीर्यवान् अस्त्रबन्धः स च अन्यम् हि न बन्धम् अनुवर्तते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
वल्केन वल्क pos=n,g=m,c=3,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
ऽस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अस्त्रबन्धः अस्त्रबन्ध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
हि हि pos=i
pos=i
बन्धम् बन्ध pos=n,g=m,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat