Original

स रोचयामास परैश्च बन्धनं प्रसह्य वीरैरभिनिग्रहं च ।कौतूहलान्मां यदि राक्षसेन्द्रो द्रष्टुं व्यवस्येदिति निश्चितार्थः ॥ ४५ ॥

Segmented

स रोचयामास परैः च बन्धनम् प्रसह्य वीरैः अभिनिग्रहम् च कौतूहलात् माम् यदि राक्षस-इन्द्रः द्रष्टुम् व्यवस्येद् इति निश्चित-अर्थः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोचयामास रोचय् pos=v,p=3,n=s,l=lit
परैः पर pos=n,g=m,c=3,n=p
pos=i
बन्धनम् बन्धन pos=n,g=n,c=2,n=s
प्रसह्य प्रसह् pos=vi
वीरैः वीर pos=n,g=m,c=3,n=p
अभिनिग्रहम् अभिनिग्रह pos=n,g=m,c=2,n=s
pos=i
कौतूहलात् कौतूहल pos=n,g=n,c=5,n=s
माम् मद् pos=n,g=,c=2,n=s
यदि यदि pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
व्यवस्येद् व्यवसा pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
निश्चित निश्चि pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s