Original

ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम् ।बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः ॥ ४४ ॥

Segmented

ततस् तम् राक्षसा दृष्ट्वा निर्विचेष्टम् अरिंदमम् बबन्धुः शण-वल्कैः च द्रुम-चीरैः च संहतैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
राक्षसा राक्षस pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
निर्विचेष्टम् निर्विचेष्ट pos=a,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
बबन्धुः बन्ध् pos=v,p=3,n=p,l=lit
शण शण pos=n,comp=y
वल्कैः वल्क pos=n,g=m,c=3,n=p
pos=i
द्रुम द्रुम pos=n,comp=y
चीरैः चीर pos=n,g=m,c=3,n=p
pos=i
संहतैः संहन् pos=va,g=m,c=3,n=p,f=part