Original

स निश्चितार्थः परवीरहन्ता समीक्ष्य करी विनिवृत्तचेष्टः ।परैः प्रसह्याभिगतैर्निगृह्य ननाद तैस्तैः परिभर्त्स्यमानः ॥ ४३ ॥

Segmented

परैः प्रसह्य अभिगतैः निगृह्य ननाद तैः तैः परिभर्त्स्यमानः

Analysis

Word Lemma Parse
परैः पर pos=n,g=m,c=3,n=p
प्रसह्य प्रसह् pos=vi
अभिगतैः अभिगम् pos=va,g=m,c=3,n=p,f=part
निगृह्य निग्रह् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
परिभर्त्स्यमानः परिभर्त्स् pos=va,g=m,c=1,n=s,f=part