Original

ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् ।राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे ॥ ४२ ॥

Segmented

ग्रहणे च अपि रक्षोभिः महत् मे गुण-दर्शनम् राक्षस-इन्द्रेण संवादः तस्मात् गृह्णन्तु माम् परे

Analysis

Word Lemma Parse
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
महत् महत् pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गुण गुण pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
संवादः संवाद pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
गृह्णन्तु ग्रह् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
परे पर pos=n,g=m,c=1,n=p