Original

अस्त्रेणापि हि बद्धस्य भयं मम न जायते ।पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च ॥ ४१ ॥

Segmented

अस्त्रेण अपि हि बद्धस्य भयम् मम न जायते पितामह-महा-इन्द्राभ्याम् रक्षितस्य अनिलेन च

Analysis

Word Lemma Parse
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
अपि अपि pos=i
हि हि pos=i
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
पितामह पितामह pos=n,comp=y
महा महत् pos=a,comp=y
इन्द्राभ्याम् इन्द्र pos=n,g=m,c=3,n=d
रक्षितस्य रक्ष् pos=va,g=m,c=6,n=s,f=part
अनिलेन अनिल pos=n,g=m,c=3,n=s
pos=i