Original

भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः ।देशकालविभागज्ञस्त्वमेव मतिसत्तमः ॥ ४ ॥

Segmented

भुज-वीर्य-अभिगुप्तः च तपसा च अभिरक्षितः देश-काल-विभाग-ज्ञः त्वम् एव मति-सत्तमः

Analysis

Word Lemma Parse
भुज भुज pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अभिगुप्तः अभिगुप् pos=va,g=m,c=1,n=s,f=part
pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
देश देश pos=n,comp=y
काल काल pos=n,comp=y
विभाग विभाग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मति मति pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s