Original

न मेऽस्त्रबन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् ।इत्येवमेवंविहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः ॥ ३९ ॥

Segmented

न मे ऽस्त्रबन्धस्य च शक्तिः अस्ति विमोक्षणे लोक-गुरोः प्रभावात् इति एवम् एवम् विहितः ऽस्त्रबन्धो मया आत्म-योनेः अनुवर्तितव्यः

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽस्त्रबन्धस्य अस्त्रबन्ध pos=n,g=m,c=6,n=s
pos=i
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
विमोक्षणे विमोक्षण pos=n,g=n,c=7,n=s
लोक लोक pos=n,comp=y
गुरोः गुरु pos=n,g=m,c=6,n=s
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
इति इति pos=i
एवम् एवम् pos=i
एवम् एवम् pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
ऽस्त्रबन्धो अस्त्रबन्ध pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आत्म आत्मन् pos=n,comp=y
योनेः योनि pos=n,g=m,c=6,n=s
अनुवर्तितव्यः अनुवृत् pos=va,g=m,c=1,n=s,f=krtya