Original

तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः ।अभवन्निर्विचेष्टश्च पपात च महीतले ॥ ३६ ॥

Segmented

तेन बद्धः ततस् ऽस्त्रेण राक्षसेन स वानरः अभवत् निर्विचेष्टः च पपात च मही-तले

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
ऽस्त्रेण अस्त्र pos=n,g=m,c=3,n=s
राक्षसेन राक्षस pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
निर्विचेष्टः निर्विचेष्ट pos=a,g=m,c=1,n=s
pos=i
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s