Original

अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् ।निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित् ॥ ३५ ॥

Segmented

अवध्यो ऽयम् इति ज्ञात्वा तम् अस्त्रेन अस्त्र-तत्त्व-विद् निजग्राह महा-बाहुः मारुतात्मजम् इन्द्रजित्

Analysis

Word Lemma Parse
अवध्यो अवध्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अस्त्रेन अस्त्र pos=n,g=m,c=3,n=s
अस्त्र अस्त्र pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
निजग्राह निग्रह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
मारुतात्मजम् मारुतात्मज pos=n,g=m,c=2,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s