Original

ततो मतिं राक्षसराजसूनुश्चकार तस्मिन्हरिवीरमुख्ये ।अवध्यतां तस्य कपेः समीक्ष्य कथं निगच्छेदिति निग्रहार्थम् ॥ ३३ ॥

Segmented

ततो मतिम् राक्षस-राज-सूनुः चकार तस्मिन् हरि-वीर-मुख्ये अवध्य-ताम् तस्य कपेः समीक्ष्य कथम् निगच्छेद् इति निग्रह-अर्थम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मतिम् मति pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
हरि हरि pos=n,comp=y
वीर वीर pos=n,comp=y
मुख्ये मुख्य pos=a,g=m,c=7,n=s
अवध्य अवध्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कपेः कपि pos=n,g=m,c=6,n=s
समीक्ष्य समीक्ष् pos=vi
कथम् कथम् pos=i
निगच्छेद् निगम् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
निग्रह निग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s