Original

ततस्तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च संपतत्सु ।जगाम चिन्तां महतीं महात्मा समाधिसंयोगसमाहितात्मा ॥ ३२ ॥

Segmented

ततस् तु लक्ष्ये स विहन्यमाने शरेषु मोघेषु च संपतत्सु जगाम चिन्ताम् महतीम् महात्मा समाधि-संयोग-समाहित-आत्मा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
लक्ष्ये लक्ष्य pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विहन्यमाने विहन् pos=va,g=n,c=7,n=s,f=part
शरेषु शर pos=n,g=m,c=7,n=p
मोघेषु मोघ pos=a,g=m,c=7,n=p
pos=i
संपतत्सु सम्पत् pos=va,g=m,c=7,n=p,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
समाधि समाधि pos=n,comp=y
संयोग संयोग pos=n,comp=y
समाहित समाहित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s