Original

हनूमतो वेद न राक्षसोऽन्तरं न मारुतिस्तस्य महात्मनोऽन्तरम् ।परस्परं निर्विषहौ बभूवतुः समेत्य तौ देवसमानविक्रमौ ॥ ३१ ॥

Segmented

हनूमतो वेद न राक्षसो ऽन्तरम् न मारुति तस्य महात्मनो ऽन्तरम् परस्परम् निर्विषहौ बभूवतुः समेत्य तौ देव-समान-विक्रमौ

Analysis

Word Lemma Parse
हनूमतो हनुमन्त् pos=n,g=,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
ऽन्तरम् अन्तर pos=n,g=n,c=2,n=s
pos=i
मारुति मारुति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनो महात्मन् pos=a,g=m,c=6,n=s
ऽन्तरम् अन्तर pos=n,g=n,c=2,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
निर्विषहौ निर्विषह pos=a,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
समेत्य समे pos=vi
तौ तद् pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
समान समान pos=a,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d