Original

तावुभौ वेगसंपन्नौ रणकर्मविशारदौ ।सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् ॥ ३० ॥

Segmented

तौ उभौ वेग-सम्पन्नौ रण-कर्म-विशारदौ सर्व-भूत-मनोग्राहिन् चक्रतुः युद्धम् उत्तमम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
वेग वेग pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
रण रण pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
मनोग्राहिन् मनोग्राहिन् pos=a,g=n,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
युद्धम् युद्ध pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s