Original

तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः ।न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः ॥ ३ ॥

Segmented

ते अस्त्र-बलम् आसाद्य न असुराः न मरुत्-गणाः न कश्चित् त्रिषु लोकेषु संयुगे न गत-श्रमः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अस्त्र अस्त्र pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
pos=i
असुराः असुर pos=n,g=m,c=1,n=p
pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
गत गम् pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s