Original

शराणामग्रतस्तस्य पुनः समभिवर्तत ।प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः ॥ २९ ॥

Segmented

शराणाम् अग्रतस् तस्य पुनः समभिवर्तत प्रसार्य हस्तौ हनुमान् उत्पपात अनिलात्मजः

Analysis

Word Lemma Parse
शराणाम् शर pos=n,g=m,c=6,n=p
अग्रतस् अग्रतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
समभिवर्तत समभिवृत् pos=v,p=3,n=s,l=lan
प्रसार्य प्रसारय् pos=vi
हस्तौ हस्त pos=n,g=m,c=2,n=d
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
अनिलात्मजः अनिलात्मज pos=n,g=m,c=1,n=s