Original

स तस्य तत्स्यन्दननिःस्वनं च मृदङ्गभेरीपटहस्वनं च ।विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषं पुनरुत्पपात ॥ २७ ॥

Segmented

स तस्य तत् स्यन्दन-निःस्वनम् च मृदङ्ग-भेरी-पटह-स्वनम् च विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषम् पुनः उत्पपात

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्यन्दन स्यन्दन pos=n,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
pos=i
मृदङ्ग मृदङ्ग pos=n,comp=y
भेरी भेरी pos=n,comp=y
पटह पटह pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
pos=i
विकृष्यमाणस्य विकृष् pos=va,g=n,c=6,n=s,f=part
pos=i
कार्मुकस्य कार्मुक pos=n,g=n,c=6,n=s
निशम्य निशामय् pos=vi
घोषम् घोष pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit