Original

ततः शरानायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान् ।मुमोच वीरः परवीरहन्ता सुसंततान्वज्रनिपातवेगान् ॥ २६ ॥

Segmented

ततः शरान् आयत-तीक्ष्ण-शल्यान् सुपत्रिणः काञ्चन-चित्र-पुङ्खान् मुमोच वीरः पर-वीर हन्ता सुसंततान् वज्र-निपात-वेगान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरान् शर pos=n,g=m,c=2,n=p
आयत आयम् pos=va,comp=y,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
शल्यान् शल्य pos=n,g=m,c=2,n=p
सुपत्रिणः सुपत्त्रिन् pos=a,g=m,c=2,n=p
काञ्चन काञ्चन pos=a,comp=y
चित्र चित्र pos=a,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
मुमोच मुच् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,g=m,c=8,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
सुसंततान् सुसंतत pos=a,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
निपात निपात pos=n,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p