Original

स तस्य वीरस्य महारथस्या धनुष्मतः संयति संमतस्य ।शरप्रवेगं व्यहनत्प्रवृद्धश्चचार मार्गे पितुरप्रमेयः ॥ २५ ॥

Segmented

शर-प्रवेगम् व्यहनत् प्रवृद्धः चचार मार्गे पितुः अप्रमेयः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
प्रवेगम् प्रवेग pos=n,g=m,c=2,n=s
व्यहनत् विहन् pos=v,p=3,n=s,l=lun
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part
चचार चर् pos=v,p=3,n=s,l=lit
मार्गे मार्ग pos=n,g=m,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अप्रमेयः अप्रमेय pos=a,g=m,c=1,n=s