Original

ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ ।कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविव बद्धवैरौ ॥ २४ ॥

Segmented

ततः समेतौ अतितीक्ष्ण-वेगौ महा-बलौ तौ रण-निर्विशङ्कौ कपिः च रक्षः-अधिपतेः च पुत्रः सुर-असुर-इन्द्रौ इव बद्ध-वैरौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
समेतौ समे pos=va,g=m,c=1,n=d,f=part
अतितीक्ष्ण अतितीक्ष्ण pos=a,comp=y
वेगौ वेग pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
रण रण pos=n,comp=y
निर्विशङ्कौ निर्विशङ्क pos=a,g=m,c=1,n=d
कपिः कपि pos=n,g=m,c=1,n=s
pos=i
रक्षः रक्षस् pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
इन्द्रौ इन्द्र pos=n,g=m,c=1,n=d
इव इव pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
वैरौ वैर pos=n,g=m,c=1,n=d