Original

इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः ।धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम् ॥ २३ ॥

Segmented

इन्द्रजित् तु रथम् दिव्यम् आस्थितः चित्र-कार्मुकः धनुः विस्फारयामास तडित्-ऊर्जित-निःस्वनम्

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
चित्र चित्र pos=a,comp=y
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विस्फारयामास विस्फारय् pos=v,p=3,n=s,l=lit
तडित् तडित् pos=n,comp=y
ऊर्जित ऊर्जय् pos=va,comp=y,f=part
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s