Original

आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः ।विननाद महानादं व्यवर्धत च वेगवान् ॥ २२ ॥

Segmented

आयन्तम् स रथम् दृष्ट्वा तूर्णम् इन्द्रजितम् कपिः विननाद महा-नादम् व्यवर्धत च वेगवान्

Analysis

Word Lemma Parse
आयन्तम् pos=va,g=m,c=2,n=s,f=part
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तूर्णम् तूर्णम् pos=i
इन्द्रजितम् इन्द्रजित् pos=n,g=m,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
विननाद विनद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
pos=i
वेगवान् वेगवत् pos=a,g=m,c=1,n=s