Original

समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः ।नभः समावृत्य च पक्षिसंघा विनेदुरुच्चैः परमप्रहृष्टाः ॥ २१ ॥

Segmented

समागताः तत्र तु नाग-यक्षाः महा-ऋषयः चक्रचराः च सिद्धाः नभः समावृत्य च पक्षि-संघाः विनेदुः उच्चैः परम-प्रहृष्टाः

Analysis

Word Lemma Parse
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तु तु pos=i
नाग नाग pos=n,comp=y
यक्षाः यक्ष pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
चक्रचराः चक्रचर pos=n,g=m,c=1,n=p
pos=i
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
नभः नभस् pos=n,g=n,c=2,n=s
समावृत्य समावृ pos=vi
pos=i
पक्षि पक्षिन् pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
उच्चैः उच्चैस् pos=i
परम परम pos=a,comp=y
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part