Original

तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ ।दिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बहुधा विनेदुः ॥ २० ॥

Segmented

तस्मिन् ततस् संयति जात-हर्षे रणाय निर्गच्छति बाण-पाणौ दिशः च सर्वाः कलुषा बभूवुः मृगाः च रौद्रा बहुधा विनेदुः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
संयति संयत् pos=n,g=f,c=7,n=s
जात जन् pos=va,comp=y,f=part
हर्षे हर्ष pos=n,g=m,c=7,n=s
रणाय रण pos=n,g=m,c=4,n=s
निर्गच्छति निर्गम् pos=va,g=m,c=7,n=s,f=part
बाण बाण pos=n,comp=y
पाणौ पाणि pos=n,g=m,c=7,n=s
दिशः दिश् pos=n,g=f,c=1,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
कलुषा कलुष pos=a,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
रौद्रा रौद्र pos=a,g=m,c=1,n=p
बहुधा बहुधा pos=i
विनेदुः विनद् pos=v,p=3,n=p,l=lit