Original

त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः सुरासुराणामपि शोकदाता ।सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधनसंचितास्त्रः ॥ २ ॥

Segmented

त्वम् अस्त्र-विद्-शस्त्रभृताम् वरिष्ठः सुर-असुराणाम् अपि शोक-दाता सुरेषु स इन्द्रेषु च दृष्ट-कर्मा पितामह-आराधन-संचित-अस्त्रः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
वरिष्ठः वरिष्ठ pos=a,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुराणाम् असुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
शोक शोक pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
सुरेषु सुर pos=n,g=m,c=7,n=p
pos=i
इन्द्रेषु इन्द्र pos=n,g=m,c=7,n=p
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,comp=y
आराधन आराधन pos=n,comp=y
संचित संचि pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s