Original

सुमहच्चापमादाय शितशल्यांश्च सायकान् ।हनूमन्तमभिप्रेत्य जगाम रणपण्डितः ॥ १९ ॥

Segmented

सु महत् चापम् आदाय शित-शल्यान् च सायकान् हनूमन्तम् अभिप्रेत्य जगाम रणपण्डितः

Analysis

Word Lemma Parse
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शित शा pos=va,comp=y,f=part
शल्यान् शल्य pos=n,g=m,c=2,n=p
pos=i
सायकान् सायक pos=n,g=m,c=2,n=p
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अभिप्रेत्य अभिप्रे pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
रणपण्डितः रणपण्डित pos=n,g=m,c=1,n=s