Original

स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च ।निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत् ॥ १८ ॥

Segmented

स तस्य रथ-निर्घोषम् ज्या-स्वनम् कार्मुकस्य च निशम्य हरि-वीरः ऽसौ सम्प्रहृष्टतरो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रथ रथ pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
ज्या ज्या pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
कार्मुकस्य कार्मुक pos=n,g=n,c=6,n=s
pos=i
निशम्य निशामय् pos=vi
हरि हरि pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
सम्प्रहृष्टतरो संप्रहृष्टतर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan