Original

स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः ।रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत् ॥ १७ ॥

Segmented

स रथी धन्विनाम् श्रेष्ठः शस्त्र-ज्ञः अस्त्र-विदाम् वरः रथेन अभिययौ क्षिप्रम् हनूमान् यत्र सो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अभिययौ अभिया pos=v,p=3,n=s,l=lit
क्षिप्रम् क्षिप्रम् pos=i
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan