Original

स पक्षि राजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः ।रथं समायुक्तमसंगवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः ॥ १६ ॥

Segmented

स पक्षिराज-उपम-तुल्य-वेगैः व्यालैः चतुर्भिः सित-तीक्ष्ण-दंष्ट्रैः रथम् समायुक्तम् असंग-वेगम् समारुरोह इन्द्रजित् इन्द्र-कल्पः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पक्षिराज पक्षिराज pos=n,comp=y
उपम उपम pos=a,comp=y
तुल्य तुल्य pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
व्यालैः व्याल pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सित सित pos=a,comp=y
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्रैः दंष्ट्र pos=n,g=m,c=3,n=p
रथम् रथ pos=n,g=m,c=2,n=s
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
असंग असङ्ग pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
समारुरोह समारुह् pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s