Original

श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः ।निर्जगाम महातेजाः समुद्र इव पर्वसु ॥ १५ ॥

Segmented

श्रीमान् पद्म-पलाश-अक्षः राक्षस-अधिपतेः सुतः निर्जगाम महा-तेजाः समुद्र इव पर्वसु

Analysis

Word Lemma Parse
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
पलाश पलाश pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपतेः अधिपति pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
समुद्र समुद्र pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वसु पर्वन् pos=n,g=n,c=7,n=p