Original

ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः ।युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत ॥ १४ ॥

Segmented

ततस् तैः स्व-गणैः इष्टैः इन्द्रजित् प्रतिपूजितः युद्ध-उद्धत-कृत-उत्साहः संग्रामम् प्रतिपद्यत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इष्टैः यज् pos=va,g=m,c=3,n=p,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
प्रतिपूजितः प्रतिपूजय् pos=va,g=m,c=1,n=s,f=part
युद्ध युद्ध pos=n,comp=y
उद्धत उद्धन् pos=va,comp=y,f=part
कृत कृ pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
प्रतिपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan